Skip to main content

Search

Īśo 12
andham — ignorancia; tamaḥ — oscuridad; praviśanti — entran a; ye — aquellos que; asambhūtim — semidioses; upāsate — adoran; …
Īśo 13
anyat — diferente; eva — ciertamente; āhuḥ — se dice; sambhavāt — por adorar al Señor Supremo, la causa de …
Īśo 14
sambhūtim — la eterna Personalidad de Dios, Su nombre, forma, pasatiempos, cualidades y pertenencias, que son trascendentales, la diversidad que …
Īśo 15
hiraṇmayena — por un resplandor dorado; pātreṇa — por una cubierta deslumbrante; satyasya — de la Verdad Suprema; apihitam — …
Īśo 16
pūṣan — ¡oh sustentador!; ekarṣe — el filósofo primordial; yama — el principio regulador; sūrya — el destino de los …
Īśo 17
vāyuḥ — el aire vital; anilam — la reserva total de aire; amṛtam — indestructible; atha — ahora; idam — …
Īśo 18
agne — ¡oh mi Señor, poderoso como el fuego!; naya — por favor guía; supathā — por el sendero correcto; …
Īśo Invocación
oṁ pūrṇam adaḥ pūrṇam idaṁ pūrṇāt pūrṇam udacyate pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate
Īśo 1
īśāvāsyam idaḿ sarvaṁ yat kiñca jagatyāṁ jagat tena tyaktena bhuñjīthā mā gṛdhaḥ kasya svid dhanam
Īśo 2
kurvann eveha karmāṇi jijīviṣec chataḿ samāḥ evaṁ tvayi nānyatheto ’sti na karma lipyate nare
Īśo 3
asuryā nāma te lokā andhena tamasāvṛtāḥ tāḿs te pretyābhigacchanti ye ke cātma-hano janāḥ
Īśo 4
anejad ekaṁ manaso javīyo nainad devā āpnuvan pūrvam arṣat tad dhāvato ’nyān atyeti tiṣṭhat tasminn apo mātariśvā dadhāti