Skip to main content

Search

La ciencia de la autorrealización 6
bhārata-bhūmite haila manuṣya-janma yāra janma sārthaka kari’ kara para-upakāra
La ciencia de la autorrealización 6
bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate
La ciencia de la autorrealización 6
tataś cānu-dinaṁ dharmaḥ satyaṁ śaucaṁ kṣamā dayā kālena balinā rājan naṅkṣyaty āyur balaṁ smṛtiḥ
La ciencia de la autorrealización 6
veṇuṁ kvaṇantam aravinda-dalāyatākṣam barhāvataṁsam asitāmbuda-sundarāṅgam kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
La ciencia de la autorrealización 6
tasyaiva hetoḥ prayateta kovido na labhyate yad bhramatām upary adhaḥ tal labhyate duḥkha-vad anyataḥ sukhaṁ kālena sarvatra gabhīra-raṁhasā
La ciencia de la autorrealización 6
sukham aindriyakaṁ daityā deha-yogena dehinām sarvatra labhyate daivād yathā duḥkham ayatnataḥ
La ciencia de la autorrealización 6
yad yad ācarati śreṣṭhas tat tad evetaro janaḥ sa yat pramāṇaṁ kurute lokas tad anuvartate
La ciencia de la autorrealización 6
dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati
La ciencia de la autorrealización 6
śruti-smṛti-purāṇādi- pañcarātra-vidhiṁ vinā aikāntikī harer bhaktir utpātāyaiva kalpate
La ciencia de la autorrealización 6
sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham
La ciencia de la autorrealización 6
māṁ hi pārtha vyapāśritya ye ’pi syuḥ pāpa-yonayaḥ striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatim
La ciencia de la autorrealización 6
bhūmir āpo ’nalo vāyuḥ khaṁ mano buddhir eva ca ahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā