Skip to main content

Search

El upadeśāmṛta 9
vaikuṇṭhāt — que Vaikuṇṭha, el mundo espiritual; janitaḥ — debido al nacimiento; varā — mejor; madhu-purī — la ciudad trascendental …
El upadeśāmṛta 9
vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt kuryād asya virājato giri-taṭe sevāṁ vivekī …
El upadeśāmṛta 9
El lugar santo llamado Mathurā es espiritualmente superior a Vaikuṇṭha, el mundo trascendental debido a que el Señor apareció allí. …