Skip to main content

Search

Śrīmad-bhāgavatam 8.20.1
śrī-śuka uvāca balir evaṁ gṛha-patiḥ kulācāryeṇa bhāṣitaḥ tūṣṇīṁ bhūtvā kṣaṇaṁ rājann uvācāvahito gurum
Śrīmad-bhāgavatam 8.20.1
Śrī Śukadeva Gosvāmī dijo: ¡Oh, rey Parīkṣit!, después de recibir estos consejos de Śukrācārya, que era su maestro espiritual y …
Śrīmad-bhāgavatam 8.20.1
Śrīla Viśvanātha Cakravartī Ṭhākura señala que Bali Mahārāja guardó silencio ante una decisión importantísima. ¿Cómo iba a desobedecer la instrucción …
Śrīmad-bhāgavatam 8.20.1
Un supuesto guru que vaya en contra del principio del viṣṇu-bhakti no puede ser aceptado como guru. Quien haya aceptado …
Śrīmad-bhāgavatam 8.20.1
guror apy avaliptasya kāryākāryam ajānataḥ utpatha-pratipannasya parityāgo vidhīyate
Śrīmad-bhāgavatam 8.20.1
Śrīla Jīva Gosvāmī nos aconseja que abandonemos a esos gurus inútiles —sacerdotes familiares en funciones de guru—, y que aceptemos …
Śrīmad-bhāgavatam 8.20.1
ṣaṭ-karma-nipuṇo vipro mantra-tantra-viśāradaḥ avaiṣṇavo gurur na syād vaiṣṇavaḥ śvapaco guruḥ
Śrīmad-bhāgavatam 8.20.1
«Un brāhmaṇa erudito experto en todos los temas del conocimiento védico no está capacitado para ser maestro espiritual a menos …
Śrīmad-bhāgavatam 8.20.1
śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; baliḥ — Bali Mahārāja; evam — así; gṛha-patiḥ — el señor de los …