Skip to main content

Search

Śrīmad-bhāgavatam 5.4.14
bhagavān — la Suprema Personalidad de Dios; ṛṣabha — Ṛṣabha; saṁjñaḥ — llamado; ātma-tantraḥ — con plena independencia; svayam — …
Śrīmad-bhāgavatam 5.4.14
bhagavān ṛṣabha-saṁjña ātma-tantraḥ svayaṁ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṁ dharmam ācaraṇenopaśikṣayann atad-vidāṁ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena …
Śrīmad-bhāgavatam 5.4.14
Como encarnación de la Suprema Personalidad de Dios, el Señor Ṛṣabhadeva gozaba de plena independencia, pues Su forma era espiritual …
Śrīmad-bhāgavatam 5.4.14
El varṇāśrama-dharma está destinado a las imperfectas almas condicionadas, a quienes educa para que avancen en el cultivo espiritual y …