Skip to main content

Search

Śrīmad-bhāgavatam 5.4.9
yeṣām — de quien; khalu — en verdad; mahā-yogī — un devoto muy excelso del Señor; bharataḥ — Bharata; jyeṣṭhaḥ …
Śrīmad-bhāgavatam 5.4.9
yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti vyapadiśanti.
Śrīmad-bhāgavatam 5.4.9
Bharata, el mayor de los cien hijos de Ṛṣabhadeva, era un gran devoto, dotado con las cualidades más excelsas. En …
Śrīmad-bhāgavatam 5.4.9
Este planeta, Bhārata-varṣa, recibe también el nombre de puṇya-bhūmi, la tierra piadosa. En la actualidad, Bhārata-bhūmi, o Bhārata-varṣa, comprende una …
Śrīmad-bhāgavatam 5.4.9
bhārata-bhūmite haila manuṣya-janma yāra janma sārthaka kari’ kara para-upakāra
Śrīmad-bhāgavatam 5.4.9
“One who has taken his birth as a human being in the land of India (Bhārata-varṣa) should make his life …