Skip to main content

Search

Śrīmad-bhāgavatam 1.Introducción
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nāsty eva gatir anyathā
Śrīmad-bhāgavatam 1.Prefacio
kaumāra ācaret prājño dharmān bhāgavatān iha durlabhaṁ mānuṣaṁ janma tad apy adhruvam artha-dam
Śrīmad-bhāgavatam 1.Prefacio
tad-vāg-visargo janatāgha-viplavo yasmin prati-ślokam abaddhavaty api nāmāny anantasya yaśo ’ṅkitāni yac chṛṇvanti gāyanti gṛṇanti sādhavaḥ
Śrīmad-bhāgavatam 1.1
Las preguntas de los sabios
Śrīmad-bhāgavatam 1.1.1
oṁ namo bhagavate vāsudevāya janmādy asya yato ’nvayād itarataś cārtheṣv abhijñaḥ svarāṭ tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ …
Śrīmad-bhāgavatam 1.1.2
dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ vedyaṁ vāstavam atra vastu śivadaṁ tāpa-trayonmūlanam śrīmad-bhāgavate mahā-muni-kṛte kiṁ vā parair īśvaraḥ sadyo hṛdy …
Śrīmad-bhāgavatam 1.1.3
nigama-kalpa-taror galitaṁ phalaṁ śuka-mukhād amṛta-drava-saṁyutam pibata bhāgavataṁ rasam ālayam muhur aho rasikā bhuvi bhāvukāḥ
Śrīmad-bhāgavatam 1.1.4
naimiṣe ’nimiṣa-kṣetre ṛṣayaḥ śaunakādayaḥ satraṁ svargāya lokāya sahasra-samam āsata
Śrīmad-bhāgavatam 1.1.5
ta ekadā tu munayaḥ prātar huta-hutāgnayaḥ sat-kṛtaṁ sūtam āsīnaṁ papracchur idam ādarāt
Śrīmad-bhāgavatam 1.1.6
ṛṣaya ūcuḥ tvayā khalu purāṇāni setihāsāni cānagha ākhyātāny apy adhītāni dharma-śāstrāṇi yāny uta
Śrīmad-bhāgavatam 1.1.7
yāni veda-vidāṁ śreṣṭho bhagavān bādarāyaṇaḥ anye ca munayaḥ sūta parāvara-vido viduḥ