Skip to main content

Search

Śrīmad-bhāgavatam 5.4.1
śrī-śuka uvāca atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṁ jagṛdhuḥ.
Śrīmad-bhāgavatam 5.4.2
tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṁ ca pitā ṛṣabha itīdaṁ nāma cakāra.
Śrīmad-bhāgavatam 5.4.3
yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṁ nāmābhyavarṣat.
Śrīmad-bhāgavatam 5.4.4
nābhis tu yathābhilaṣitaṁ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṁ gṛhīta-naraloka-sadharmaṁ bhagavantaṁ purāṇa-puruṣaṁ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṁ nirvṛtim upagataḥ.
Śrīmad-bhāgavatam 5.4.5
viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṁ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṁ bhagavantaṁ vāsudevam upāsīnaḥ kālena …
Śrīmad-bhāgavatam 5.4.6
yasya ha pāṇḍaveya ślokāv udāharanti — ko nu tat karma rājarṣer nābher anv ācaret pumān apatyatām agād yasya hariḥ śuddhena …
Śrīmad-bhāgavatam 5.4.7
brahmaṇyo ’nyaḥ kuto nābher viprā maṅgala-pūjitāḥ yasya barhiṣi yajñeśaṁ darśayām āsur ojasā
Śrīmad-bhāgavatam 5.4.7
ṣaṭ-karma-nipuṇo vipro mantra-tantra-viśāradaḥ avaiṣṇavo gurur na syād vaiṣṇavaḥ śva-paco guruḥ
Śrīmad-bhāgavatam 5.4.8
atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṁ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṁ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṁ karma samāmnāyāmnātam abhiyuñjann …
Śrīmad-bhāgavatam 5.4.8
śruti-smṛti-purāṇādi- pañcarātra-vidhiṁ vinā aikāntikī harer bhaktir utpātāyaiva kalpate
Śrīmad-bhāgavatam 5.4.9
yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti vyapadiśanti.
Śrīmad-bhāgavatam 5.4.9
bhārata-bhūmite haila manuṣya-janma yāra janma sārthaka kari’ kara para-upakāra