Skip to main content

Search

Bg. 9.12
moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ rākṣasīm āsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ
Bg. 9.12
Hay muchos devotos que suponen que tienen conciencia de Kṛṣṇa y que suponen que hacen servicio devocional, pero que en …
Bg. 9.12
Es una gran ofensa, pues, considerar que Kṛṣṇa, la Suprema Personalidad de Dios, es un hombre ordinario. Aquellos que así …
Bg. 9.12
yo vetti bhautikaṁ dehaṁ kṛṣṇasya paramātmanaḥ sa sarvasmād bahiṣ-kāryaḥ śrauta-smārta-vidhānataḥ mukhaṁ tasyāvalokyāpi sa-celaṁ snānam ācaret
Bg. 9.12
«Aquel que considera que el cuerpo de Kṛṣṇa es material, debe ser echado de todos los rituales y actividades del …