Skip to main content

ŚB 9.18.1

Devanagari

श्रीशुक उवाच
यतिर्ययाति: संयातिरायतिर्वियति: कृति: ।
षडिमे नहुषस्यासन्निन्द्रियाणीव देहिन: ॥ १ ॥

Text

śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; yatiḥ — Yati; yayātiḥ — Yayāti; saṁyātiḥ — Saṁyāti; āyatiḥ — Āyati; viyatiḥ — Viyati; kṛtiḥ — Kṛti; ṣaṭ — six; ime — all of them; nahuṣasya — of King Nahuṣa; āsan — were; indriyāṇi — the (six) senses; iva — like; dehinaḥ — of an embodied soul.

Translation

Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.