Skip to main content

ŚB 8.1.28

Devanagari

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वर: ।
ज्योतिर्धामादय: सप्त ऋषयस्तामसेऽन्तरे ॥ २८ ॥

Text

satyakā harayo vīrā
devās triśikha īśvaraḥ
jyotirdhāmādayaḥ sapta
ṛṣayas tāmase ’ntare

Synonyms

satyakāḥ — the Satyakas; harayaḥ — the Haris; vīrāḥ — the Vīras; devāḥ — the demigods; triśikhaḥ — Triśikha; īśvaraḥ — the King of heaven; jyotirdhāma-ādayaḥ — headed by the celebrated Jyotirdhāma; sapta — seven; ṛṣayaḥ — sages; tāmase — the reign of Tāmasa Manu; antare — within.

Translation

During the reign of Tāmasa Manu, among the demigods were the Satyakas, Haris and Vīras. The heavenly King, Indra, was Triśikha. The sages in saptarṣi-dhāma were headed by Jyotirdhāma.