Skip to main content

ŚB 3.7.1

Devanagari

श्रीशुक उवाच
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुध: ।
प्रीणयन्निव भारत्या विदुर: प्रत्यभाषत ॥ १ ॥

Text

śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus; bruvāṇam — speaking; maitreyam — unto the sage Maitreya; dvaipāyana-sutaḥ — the son of Dvaipāyana; budhaḥ — learned; prīṇayan — in a pleasing manner; iva — as it was; bhāratyā — in the manner of a request; viduraḥ — Vidura; pratyabhāṣata — expressed.

Translation

Śrī Śukadeva Gosvāmī said: O King, while Maitreya, the great sage, was thus speaking, Vidura, the learned son of Dvaipāyana Vyāsa, expressed a request in a pleasing manner by asking this question.