Skip to main content

ŚB 11.7.36

Devanagari

यतो यदनुशिक्षामि यथा वा नाहुषात्मज ।
तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६ ॥

Text

yato yad anuśikṣāmi
yathā vā nāhuṣātmaja
tat tathā puruṣa-vyāghra
nibodha kathayāmi te

Synonyms

yataḥ — from whom; yat — what; anuśikṣāmi — I have learned; yathā — how; — and; nāhuṣa-ātma-ja — O son of King Nāhuṣa (Yayāti); tat — that; tathā — thus; puruṣa-vyāghra — O tiger among men; nibodha — listen; kathayāmi — I will recount; te — to you.

Translation

Please listen, O son of Mahārāja Yayāti, O tiger among men, as I explain to you what I have learned from each of these gurus.