Skip to main content

ŚB 11.6.39

Devanagari

श्रीशुक उवाच
एवं भगवतादिष्टा यादवा: कुरुनन्दन ।
गन्तुं कृतधियस्तीर्थं स्यन्दनान् समयूयुजन् ॥ ३९ ॥

Text

śrī-śuka uvāca
evaṁ bhagavatādiṣṭā
yādavāḥ kuru-nandana
gantuṁ kṛta-dhiyas tīrthaṁ
syandanān samayūyujan

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva said; evam — thus; bhagavatā — by the Supreme Personality of Godhead; ādiṣṭāḥ — instructed; yādavāḥ — the Yādavas; kuru-nandana — O favorite son of the Kurus; gantum — to go; kṛta-dhiyaḥ — having made up their minds; tīrtham — to the holy place; syandanān — to their chariots; samayūyujan — they yoked their horses.

Translation

Śukadeva Gosvāmī said: O favorite son of the Kurus, thus advised by the Personality of Godhead, the Yādavas made up their minds to go to that holy place, Prabhāsa-kṣetra, and thus yoked their horses to their chariots.