Skip to main content

ŚB 10.67.1

Devanagari

श्रीराजोवाच
भुयोऽहं श्रोतुमिच्छामि रामस्याद्भ‍ुतकर्मण: ।
अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभु: ॥ १ ॥

Text

śrī-rājovāca
bhuyo ’haṁ śrotum icchāmi
rāmasyādbhuta-karmaṇaḥ
anantasyāprameyasya
yad anyat kṛtavān prabhuḥ

Synonyms

śrī-rājā — the glorious King (Parīkṣit); uvāca — said; bhūyaḥ — further; aham — I; śrotum — to hear; icchāmi — wish; rāmasya — of Lord Balarāma; adbhuta — amazing; karmaṇaḥ — whose activities; anantasya — unlimited; aprameyasya — immeasurable; yat — what; anyat — else; kṛtavān — did; prabhuḥ — the Lord.

Translation

The glorious King Parīkṣit said: I wish to hear further about Śrī Balarāma, the unlimited and immeasurable Supreme Lord, whose activities are all astounding. What else did He do?