Skip to main content

ŚB 10.58.31

Devanagari

राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसु: ।
प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥ ३१ ॥

Text

rājādhidevyās tanayāṁ
mitravindāṁ pitṛ-ṣvasuḥ
prasahya hṛtavān kṛṣṇo
rājan rājñāṁ prapaśyatām

Synonyms

rājādhidevyāḥ — of Queen Rājādhidevī; tanayām — the daughter; mitravindām — Mitravindā; pitṛ — of His father; svasuḥ — of the sister; prasahya — forcibly; hṛtavān — took away; kṛṣṇaḥ — Lord Kṛṣṇa; rājan — O King (Parīkṣit); rājñām — the kings; prapaśyatām — as they watched.

Translation

My dear King, Lord Kṛṣṇa forcibly took away Princess Mitravindā, the daughter of His aunt Rājādhidevī, before the eyes of the rival kings.