Skip to main content

ŚB 10.57.29

Devanagari

अक्रूर: कृतवर्मा च श्रुत्वा शतधनोर्वधम् ।
व्यूषतुर्भयवित्रस्तौ द्वारकाया: प्रयोजकौ ॥ २९ ॥

Text

akrūraḥ kṛtavarmā ca
śrutvā śatadhanor vadham
vyūṣatur bhaya-vitrastau
dvārakāyāḥ prayojakau

Synonyms

akrūraḥ kṛtavarmā ca — Akrūra and Kṛtavarmā; śrutvā — hearing about; śatadhanoḥ — of Śatadhanvā; vadham — the killing; vyūṣatuḥ — they went into exile; bhaya-vitrastau — seized with overwhelming fear; dvārakāyāḥ — from Dvārakā; prayojakau — the engagers.

Translation

When Akrūra and Kṛtavarmā, who had originally incited Śatadhanvā to commit his crime, heard that he had been killed, they fled Dvārakā in terror and took up residence elsewhere.