Skip to main content

ŚB 10.55.35

Devanagari

एवं मीमांसमानायां वैदर्भ्यां देवकीसुत: ।
देवक्यानकदुन्दुभ्यामुत्तम:श्लोक आगमत् ॥ ३५ ॥

Text

evaṁ mīmāṁsamaṇāyāṁ
vaidarbhyāṁ devakī-sutaḥ
devaky-ānakadundubhyām
uttamaḥ-śloka āgamat

Synonyms

evam — thus; mīmāṁsamānāyām — as she was conjecturing; vaidarbhyām — Queen Rukmiṇī; devakī-sutaḥ — the son of Devakī; devakī-ānakadundubhyām — together with Devakī and Vasudeva; uttamaḥ-ślokaḥ — Lord Kṛṣṇa; āgamat — came there.

Translation

As Queen Rukmiṇī conjectured in this way, Lord Kṛṣṇa, the son of Devakī, arrived on the scene with Vasudeva and Devakī.