Skip to main content

ŚB 10.55.23

Devanagari

ततो गौह्यकगान्धर्वपैशाचोरगराक्षसी: ।
प्रायुङ्क्त शतशो दैत्य: कार्ष्णिर्व्यधमयत्स ता: ॥ २३ ॥

Text

tato gauhyaka-gāndharva-
paiśācoraga-rākṣasīḥ
prāyuṅkta śataśo daityaḥ
kārṣṇir vyadhamayat sa tāḥ

Synonyms

tataḥ — then; gauhyaka-gāndharva-paiśāca-uraga-rākṣasīḥ — (weapons) of the Guhyakas, Gandharvas, witches, celestial serpents and Rākṣasas (man-eaters); prāyuṅkta — he used; śataśaḥ — hundreds; daityaḥ — the demon; kārṣṇiḥ — Lord Pradyumna; vyadhamayat — struck down; saḥ — He; tāḥ — these.

Translation

The demon then unleashed hundreds of mystic weapons belonging to the Guhyakas, Gandharvas, Piśācas, Uragas and Rākṣasas, but Lord Kārṣṇi, Pradyumna, struck them all down.