Skip to main content

ŚB 10.51.22

Devanagari

यवने भस्मसान्नीते भगवान् सात्वतर्षभ: ।
आत्मानं दर्शयामास मुचुकुन्दाय धीमते ॥ २२ ॥

Text

yavane bhasma-sān nīte
bhagavān sātvatarṣabhaḥ
ātmānaṁ darśayām āsa
mucukundāya dhīmate

Synonyms

yavane — after the barbarian; bhasma-sāt — into ashes; nīte — was turned; bhagavān — the Supreme Lord; sātvata — of the Sātvata clan; ṛṣabhaḥ — the greatest hero; ātmānam — Himself; darśayām āsa — revealed; mucukundāya — to Mucukunda; dhī-mate — the intelligent.

Translation

After the Yavana was burnt to ashes, the Supreme Lord, chief of the Sātvatas, revealed Himself to the wise Mucukunda.