Skip to main content

ŚB 10.39.8

Devanagari

श्रीशुक उवाच
पृष्टो भगवता सर्वं वर्णयामास माधव: ।
वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥

Text

śrī-śuka uvāca
pṛṣṭo bhagavatā sarvaṁ
varṇayām āsa mādhavaḥ
vairānubandhaṁ yaduṣu
vasudeva-vadhodyamam

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; pṛṣṭaḥ — requested; bhagavatā — by the Supreme Lord; sarvam — everything; varṇayām āsa — described; mādhavaḥ — Akrūra, descendant of Madhu; vaira-anubandham — the inimical attitude; yaduṣu — toward the Yadus; vasudeva — Vasudeva; vadha — to murder; udyamam — the attempt.

Translation

Śukadeva Gosvāmī said: In response to the Supreme Lord’s request, Akrūra, the descendant of Madhu, described the whole situation, including King Kaṁsa’s enmity toward the Yadus and his attempt to murder Vasudeva.