Skip to main content

ŚB 10.11.36

Devanagari

वृन्दावनं गोवर्धनं यमुनापुलिनानि च ।
वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥

Text

vṛndāvanaṁ govardhanaṁ
yamunā-pulināni ca
vīkṣyāsīd uttamā prītī
rāma-mādhavayor nṛpa

Synonyms

vṛndāvanam — the place known as Vṛndāvana; govardhanam — along with Govardhana Hill; yamunā-pulināni ca — and the banks of the river Yamunā; vīkṣya — seeing this situation; āsīt — remained or was enjoyed; uttamā prītī — first-class pleasure; rāma-mādhavayoḥ — of Kṛṣṇa and Balarāma; nṛpa — O King Parīkṣit.

Translation

O King Parīkṣit, when Rāma and Kṛṣṇa saw Vṛndāvana, Govardhana and the banks of the river Yamunā, They both enjoyed great pleasure.