Skip to main content

ŚB 1.14.6

Devanagari

युधिष्ठिर उवाच
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिद‍ृक्षया ।
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥

Text

yudhiṣṭhira uvāca
sampreṣito dvārakāyāṁ
jiṣṇur bandhu-didṛkṣayā
jñātuṁ ca puṇya-ślokasya
kṛṣṇasya ca viceṣṭitam

Synonyms

yudhiṣṭhiraḥ uvāca — Mahārāja Yudhiṣṭhira said; sampreṣitaḥ — has gone to; dvārakāyām — Dvārakā; jiṣṇuḥ — Arjuna; bandhu — friends; didṛkṣayā — for the sake of meeting; jñātum — to know; ca — also; puṇya-ślokasya — of the Personality of Godhead; kṛṣṇasya — of Lord Śrī Kṛṣṇa; ca — and; viceṣṭitam — program of work.

Translation

Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena: I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead, Kṛṣṇa, of His program of work.