Skip to main content

CC Madhya 9.344

Bengali

সার্বভৌম মহাপ্রভুর পড়িলা চরণে ।
প্রভু তাঁরে উঠাঞা কৈল আলিঙ্গনে ॥ ৩৪৪ ॥

Text

sārvabhauma mahāprabhura paḍilā caraṇe
prabhu tāṅre uṭhāñā kaila āliṅgane

Synonyms

sārvabhauma — Sārvabhauma Bhaṭṭācārya; mahāprabhura — of Lord Śrī Caitanya Mahāprabhu; paḍilā — fell down; caraṇe — at the feet; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — him; uṭhāñā — getting up; kaila āliṅgane — embraced.

Translation

Sārvabhauma Bhaṭṭācārya fell down at the lotus feet of the Lord, and the Lord pulled him up and embraced him.