Skip to main content

CC Madhya 9.323

Bengali

তীর্থ-যাত্রা-কথা প্রভু সকল কহিলা ।
কর্ণামৃত, ব্রহ্মসংহিতা, — দুই পুঁথি দিলা ॥ ৩২৩ ॥

Text

tīrtha-yātrā-kathā prabhu sakala kahilā
karnāmṛta, brahma-saṁhitā, — dui puṅthi dilā

Synonyms

tīrtha-yātrā-kathā — topics of His pilgrimage; prabhu — Lord Śrī Caitanya Mahāprabhu; sakala kahilā — described everything; karṇāmṛta — the book named Kṛṣṇa-karṇāmṛta; brahma-saṁhitā — the book named Brahma-saṁhitā; dui — two; puṅthi — scriptures; dilā — delivered.

Translation

Śrī Caitanya Mahāprabhu gave Rāmānanda Rāya a vivid description of His travels to the holy places and told him how He had acquired the two books named Kṛṣṇa-karṇāmṛta and Brahma-saṁhitā. The Lord delivered the books to Rāmānanda Rāya.