Skip to main content

CC Madhya 9.243

Bengali

দিন-দুই তাহাঁ করি’ কীর্তন-নর্তন ।
পয়স্বিনী আসিয়া দেখে শঙ্কর নারায়ণ ॥ ২৪৩ ॥

Text

dina-dui tāhāṅ kari’ kīrtana-nartana
payasvinī āsiyā dekhe śaṅkara nārāyaṇa

Synonyms

dina-dui — two days; tāhāṅ — there; kari’ — performing; kīrtana-nartana — chanting and dancing; payasvinī āsiyā — coming to the bank of the Payasvinī River; dekhe — sees; śaṅkara nārāyaṇa — the temple of Śaṅkara-nārāyaṇa.

Translation

Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa.