Skip to main content

CC Madhya 25.71

Bengali

প্রকাশানন্দের প্রভু বন্দিলা চরণ ।
প্রকাশানন্দ আসি’ তাঁর ধরিল চরণ ॥ ৭১ ॥

Text

prakāśānandera prabhu vandilā caraṇa
prakāśānanda āsi’ tāṅra dharila caraṇa

Synonyms

prakāśānandera — of Prakāśānanda Sarasvatī; prabhu — Śrī Caitanya Mahāprabhu; vandilā — prayed; caraṇa — at the feet; prakāśānanda — Prakāśānanda Sarasvatī; āsi’ — coming; tāṅra — His; dharila caraṇa — immediately caught the lotus feet.

Translation

After stopping the kīrtana, Śrī Caitanya Mahāprabhu, who is a great example of humility, offered prayers unto the feet of Prakāśānanda Sarasvatī. At this, Prakāśānanda Sarasvatī immediately came forward and clasped the Lord’s lotus feet.