Skip to main content

CC Madhya 18.89

Bengali

প্রভু-সঙ্গে মধ্যাহ্নে অক্রূর তীর্থে আইলা ।
প্ৰভুর অবশিষ্টপাত্র-প্রসাদ পাইলা ॥ ৮৯ ॥

Text

prabhu-saṅge madhyāhne akrūra tīrthe āilā
prabhura avaśiṣṭa-pātra-prasāda pāilā

Synonyms

prabhu-saṅge — with the Lord; madhyāhne — in the afternoon; akrūra tīrthe — to Akrūra-tīrtha; āilā — came; prabhura — of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra-prasāda — remnants of food; pāilā — got.

Translation

Kṛṣṇadāsa returned to Akrūra-tīrtha with the Lord, and remnants of the Lord’s food were given to him.