Skip to main content

CC Madhya 16.25

Bengali

সব ঠাকুরাণী মহাপ্রভুকে ভিক্ষা দিতে ।
প্রভুর নানা প্রিয় দ্রব্য নিল ঘর হৈতে ॥ ২৫ ॥

Text

saba ṭhākurāṇī mahāprabhuke bhikṣā dite
prabhura nānā priya dravya nila ghara haite

Synonyms

saba ṭhākurāṇī — all the wives of the great devotees; mahāprabhuke — to Śrī Caitanya Mahāprabhu; bhikṣā dite — to offer food; prabhura — of Śrī Caitanya Mahāprabhu; nānā — various; priya dravya — pleasing foods; nila — took; ghara haite — from home.

Translation

To offer Śrī Caitanya Mahāprabhu various types of food, all the wives of the great devotees brought from home various dishes that pleased Caitanya Mahāprabhu.