Skip to main content

CC Madhya 16.156

Bengali

তবে ‘ওঢ্র দেশ-সীমা’ প্রভু চলি’ আইলা ।
তথা রাজ-অধিকারী প্রভুরে মিলিলা ॥ ১৫৬ ॥

Text

tabe ‘oḍhra-deśa-sīmā’ prabhu cali’ āilā
tathā rāja-adhikārī prabhure mililā

Synonyms

tabe — thereafter; oḍhra-deśa-sīmā — the boundary of Orissa; prabhu — Lord Śrī Caitanya Mahāprabhu; cali’ — traveling; āilā — reached; tathā — there; rāja-adhikārī — a government officer; prabhure — Śrī Caitanya Mahāprabhu; mililā — met.

Translation

When Śrī Caitanya Mahāprabhu finally arrived at the border of the state of Orissa, a government officer came there to meet Him.