Skip to main content

CC Madhya 16.153

Bengali

এইমত চলি’ প্রভু ‘রেমুণা’ আইলা ।
তথা হৈতে রামানন্দ-রায়ে বিদায় দিলা ॥ ১৫৩ ॥

Text

ei-mata cali’ prabhu ‘remuṇā’ āilā
tathā haite rāmānanda-rāye vidāya dilā

Synonyms

ei-mata — in this way; cali’ — walking; prabhu — Śrī Caitanya Mahāprabhu; remuṇā āilā — came to Remuṇā; tathā haite — from there; rāmānanda-rāye — unto Rāmānanda Rāya; vidāya dilā — bade farewell.

Translation

Śrī Caitanya Mahāprabhu finally arrived at Remuṇā, where He bade farewell to Śrī Rāmānanda Rāya.

Purport

It was stated in the first chapter of Madhya-līlā, verse 149, that Rāmānanda Rāya was bade farewell from Bhadraka. Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura states that in those days the place called Remuṇā also included Bhadraka.