Skip to main content

CC Madhya 1.183

Bengali

অর্ধরাত্রে দুই ভাই আইলা প্রভু-স্থানে ।
প্রথমে মিলিলা নিত্যানন্দ-হরিদাস সনে ॥ ১৮৩ ॥

Text

ardha-rātre dui bhāi āilā prabhu-sthāne
prathame mililā nityānanda-haridāsa sane

Synonyms

ardha-rātre — in the dead of night; dui bhāi — the two brothers; āilā — came; prabhu-sthāne — to the place of Lord Caitanya; prathame — first; mililā — met; nityānanda-haridāsa — Lord Nityānanda and Haridāsa Ṭhākura; sane — with.

Translation

Thus in the dead of night the two brothers, Dabira Khāsa and Sākara Mallika, went to see Śrī Caitanya Mahāprabhu incognito. First they met Nityānanda Prabhu and Haridāsa Ṭhākura.