Skip to main content

CC Madhya 1.130

Bengali

দামোদরস্বরূপ-মিলনে পরম আনন্দ ।
শিখিমাহিতি-মিলন, রায় ভবানন্দ ॥ ১৩০ ॥

Text

dāmodara-svarūpa-milane parama ānanda
śikhi-māhiti-milana, rāya bhavānanda

Synonyms

dāmodara-svarūpa — Svarūpa Dāmodara; milane — in meeting; parama — great; ānanda — pleasure; śikhi-māhiti — Śikhi Māhiti; milana — meeting; rāya bhavānanda — Bhavānanda, the father of Rāmānanda Rāya.

Translation

Eventually there was a meeting with Svarūpa Dāmodara Gosvāmī, and the Lord became very greatly pleased. Then there was a meeting with Śikhi Māhiti and with Bhavānanda Rāya, the father of Rāmānanda Rāya.