Skip to main content

CC Antya 6.253

Text

rātri-dina kare teṅho nāma-saṅkīrtana
kṣaṇa-mātra nāhi chāḍe prabhura caraṇa

Synonyms

rātri-dina — all day and night; kare — performs; teṅho — he; nāma-saṅkīrtana — chanting of the Hare Kṛṣṇa mantra; kṣaṇa-mātra — even for a moment; nāhi chāḍe — does not give up; prabhura caraṇa — the lotus feet of Śrī Caitanya Mahāprabhu.

Translation

“He chants the Hare Kṛṣṇa mahā-mantra all day and night. He never gives up the shelter of Śrī Caitanya Mahāprabhu, not even for a moment.