Skip to main content

CC Antya 19.4

Text

prabhura atyanta priya paṇḍita-jagadānanda
yāhāra caritre prabhu pāyena ānanda

Synonyms

prabhura — of Śrī Caitanya Mahāprabhu; atyanta — very; priya — affectionate; paṇḍita-jagadānanda — Jagadānanda Paṇḍita; yāhāra caritre — in whose activities; prabhu — Śrī Caitanya Mahāprabhu; pāyena — gets; ānanda — great pleasure.

Translation

Jagadānanda Paṇḍita was a very dear devotee of Śrī Caitanya Mahāprabhu. The Lord derived great pleasure from his activities.