Skip to main content

CC Antya 15.92

Text

rāmānanda-rāya tabe prabhure vasāilā
vījanādi kari’ prabhura śrama ghucāilā

Synonyms

rāmānanda-rāya — Rāmānanda Rāya; tabe — at that time; prabhure — Śrī Caitanya Mahāprabhu; vasāilā — made to sit down; vījana-ādi kari’ — fanning and so on; prabhura — of Śrī Caitanya Mahāprabhu; śrama — fatigue; ghucāilā — dissipated.

Translation

At that time, Rāmānanda Rāya made the Lord sit down and dissipated His fatigue by fanning Him.