Skip to main content

CC Antya 13.116

Text

svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā

Synonyms

svarūpa-ādi — headed by Svarūpa Dāmodara Gosvāmī; bhakta-ṭhāñi — from the devotees; ājñā māgiyā — asking permission; vārāṇasī āilā — returned to Vārāṇasī; bhaṭṭa — Raghunātha Bhaṭṭa; prabhura — of Śrī Caitanya Mahāprabhu; ājñā pāñā — getting permission.

Translation

After taking permission from Śrī Caitanya Mahāprabhu and all the devotees, headed by Svarūpa Dāmodara, Raghunātha Bhaṭṭa returned to Vārāṇasī.