Skip to main content

ŚB 9.23.2

Texto

janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau

Sinônimos

janamejayaḥ — Janamejaya; tasya — dele (Janamejaya); putraḥ — um filho; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (de Mahāśāla) um filho chamado Mahāmanā; uśīnaraḥ — Uśīnara; titikuḥ — Titikṣu; ca — e; mahāmanasaḥ — de Mahāmanā; ātmajau — dois filhos.

Tradução

De Sṛñjaya, veio um filho chamado Janamejaya. De Janamejaya, veio Mahāśāla; de Mahāśāla, Mahāmanā, e de Mahāmanā, dois filhos, chamados Uśīnara e Titikṣu.