Skip to main content

VERSO 14

Text 14

Texto

Texto

pradoṣo niśitho vyuṣṭa
iti doṣā-sutās trayaḥ
vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
sarvatejasam ādadhe
pradoṣo niśitho vyuṣṭa
iti doṣā-sutās trayaḥ
vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
sarvatejasam ādadhe

Sinônimos

Palabra por palabra

pradoṣaḥ — Pradoṣa; niśithaḥ — Niśitha; vyuṣṭaḥ — Vyuṣṭa; iti — assim; doṣā — de Doṣā; sutāḥ — filhos; trayaḥ — três; vyuṣṭaḥ — Vyuṣṭa; sutam — filho; puṣkariṇyām — em Puṣkariṇī; sarva-tejasam — chamado Sarvatejā (todo-poderoso); ādadhe — gerou.

pradoṣaḥ — Pradoṣa; niśithaḥ — Niśitha; vyuṣṭaḥ — Vyuṣṭa; iti — de este modo; doṣā — de Doṣā; sutāḥ — hijos; trayaḥ — tres; vyuṣṭaḥ — Vyuṣṭa; sutam — hijo; puṣkariṇyām — en Puṣkariṇī; sarva-tejasam — llamado Sarvatejā (todopoderoso); ādadhe — engendró.

Tradução

Traducción

Doṣā teve três filhos – Pradoṣa, Niśitha e Vyuṣṭa. A esposa de Vyuṣṭa chamava-se Puṣkariṇī, e deu à luz um filho poderosíssimo chamado Sarvatejā.

Doṣā tuvo tres hijos, Pradoṣa, Niśitha y Vyuṣṭa. Vyuṣṭa se casó con Puṣkariṇī, que fue madre de un hijo muy poderoso, Sarvatejā.