Skip to main content

TEXT 6

VERZ 6

Tekst

Besedilo

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Synonyms

yudhāmanyuḥ — Yudhāmanyu; ca — ja; vikrāntaḥ — võimas; uttamaujāḥ — Uttamaujā; ca — ja; vīrya-vān — väga tugev; saubhadraḥ — Subhadrā poeg; draupadeyāḥ — Draupadī pojad; ca — ja; sarve — kõik; eva — kindlasti; mahā-rathāḥ — võimsad vankrisõdalased.

yudhāmanyuḥ – Yudhāmanyu; ca – in; vikrāntaḥ – silni; uttamaujāḥ – Uttamaujā; ca – in; vīrya-vān – mogočni; saubhadraḥ – Subhadrin sin; draupadeyāḥ – Draupadījini sinovi; ca – in; sarve – vsi; eva – vsekakor; mahā-rathāḥ – veliki bojevniki na bojnih vozovih.

Translation

Translation

Seal on võimas Yudhāmanyu, väga tugev Uttamaujā, Subhadrā poeg ja Draupadī pojad. Kõik need sõjamehed on vägevad vankrisõdalased.

Tu so silni Yudhāmanyu, mogočni Uttamaujā, sin Subhadre, in Draupadījini sinovi. Vsi so veliki bojevniki na bojnih vozovih.