Skip to main content

Word for Word Index

antare
en ese período — Śrīmad-bhāgavatam 4.1.8
del manuŚrīmad-bhāgavatam 4.1.35
el manvantaraŚrīmad-bhāgavatam 4.30.49
por un intervalo — Śrīmad-bhāgavatam 5.24.6
dentro del período — Śrīmad-bhāgavatam 6.4.1-2
manvantara — Śrīmad-bhāgavatam 8.1.3
dentro de. — Śrīmad-bhāgavatam 8.1.28
período de manuŚrīmad-bhāgavatam 8.13.11
en el manvantara, el período de un manuŚrīmad-bhāgavatam 9.16.25
avidyāyām antare
ignorante — Śrīmad-bhāgavatam 5.5.17
jāti-antare
perteneciente a una especie de vida diferente — Śrīmad-bhāgavatam 5.8.26
nakṣatra-antare
en distintas estrellas — Śrīmad-bhāgavatam 5.22.2
rāśi-antare
en distintos signos — Śrīmad-bhāgavatam 5.22.2
ekādaśa-lakṣa-yojana-antare
a una distancia de 1 100 000 yojanasŚrīmad-bhāgavatam 5.22.17
sahasra-antare
con un intervalo de mil — Śrīmad-bhāgavatam 5.25.1
etasmin antare
tras ese incidente — Śrīmad-bhāgavatam 8.8.41-46