Skip to main content

Text 27

Sloka 27

Texto

Verš

yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt
yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt

Palabra por palabra

Synonyma

yavīnaraḥ — Yavīnara; dvimīḍhasya — el hijo de Dvimīḍha; kṛtimān — Kṛtimān; tat-sutaḥ — el hijo de Yavīnara; smṛtaḥ — es bien conocido; nāmnā — con el nombre; satyadhṛtiḥ — Satyadhṛti; tasya — de él (de Satyadhṛti); dṛḍhanemiḥ — Dṛḍhanemi; supārśva-kṛt — el padre de Supārśva.

yavīnaraḥ — Yavīnara; dvimīḍhasya — Dvimīḍhův syn; kṛtimān — Kṛtimān; tat-sutaḥ — syn Yavīnary; smṛtaḥ — je proslulý; nāmnā — pod jménem; satyadhṛtiḥ — Satyadhṛti; tasya — jeho (Satyadhṛtiho); dṛḍhanemiḥ — Dṛḍhanemi; supārśva-kṛt — otec Supārśvy.

Traducción

Překlad

El hijo de Dvimīḍha fue Yavīnara, cuyo hijo fue Kṛtimān. El hijo de Kṛtimān fue bien conocido con el nombre de Satyadhṛti. De Satyadhṛti nació Dṛḍhanemi, que fue padre de Supārśva.

Synem Dvimīḍhy byl Yavīnara, jehož synem byl Kṛtimān. Synem Kṛtimāna se stal Satyadhṛti. Tomu se narodil Dṛḍhanemi, který se stal otcem Supārśvy.