Skip to main content

Text 29

VERSO 29

Texto

Texto

yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ
yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ

Palabra por palabra

Sinônimos

yamaḥ — Yamarāja; tu — en verdad; kālanābhena — con Kālanābha; viśvakarmā — Viśvakarmā; mayena — con Maya; vai — en verdad; śambaraḥ — Śambara; yuyudhe — luchó; tvaṣṭrā — con Tvaṣṭā; savitrā — con el dios del Sol; tu — en verdad; virocanaḥ — el demonio Virocana.

yamaḥ — Yamarāja; tu — na verdade; kālanābhena — com Kāla­nābha; viśvakarmā — Viśvakarmā; mayena — com Maya; vai — na ver­dade; śambaraḥ — Śambara; yuyudhe — lutou; tvaṣṭrā — com Tvaṣṭā; savitrā — com o deus do Sol; tu — na verdade; virocanaḥ — o demônio Virocana.

Traducción

Tradução

Yamarāja luchó con Kālanābha, Viśvakarmā con Maya Dānava, Tvaṣṭā con Śambara, y el dios del Sol con Virocana.

Yamarāja lutou contra Kālanābha; Viśvakarmā, contra Maya Dānava; Tvaṣṭā, contra Śambara, e o deus do Sol, contra Virocana.