Skip to main content

Text 4

VERSO 4

Texto

Texto

tais tigma-dhāraiḥ pradhane śilī-mukhair
itas tataḥ puṇya-janā upadrutāḥ
tam abhyadhāvan kupitā udāyudhāḥ
suparṇam unnaddha-phaṇā ivāhayaḥ
tais tigma-dhāraiḥ pradhane śilī-mukhair
itas tataḥ puṇya-janā upadrutāḥ
tam abhyadhāvan kupitā udāyudhāḥ
suparṇam unnaddha-phaṇā ivāhayaḥ

Palabra por palabra

Sinônimos

taiḥ — por aquellas; tigma-dhāraiḥ — que tenían una punta afilada; pradhane — en el campo de batalla; śilī-mukhaiḥ — flechas; itaḥ tataḥ — aquí y allá; puṇya-janāḥ — los yakṣas; upadrutāḥ — muy agitados; tam — hacia Dhruva Mahārāja; abhyadhāvan — se lanzaron; kupitāḥ — iracundos; udāyudhāḥ — con las armas levantadas; suparṇam — hacia Garuḍa; unnaddha-phaṇāḥ — con las capuchas levantadas; iva — como; ahayaḥ — serpientes.

taiḥ — por aquelas; tigma-dhāraiḥ — que tinham pontas afiadas; pradhane — no campo de batalha; śilī-mukhaiḥ — flechas; itaḥ tataḥ — aqui e ali; puṇya-janāḥ — os Yakṣas; upadrutāḥ — estando agitadíssimos; tam — em direção a Dhruva Mahārāja; abhyadhāvan — precipitaram-se; kupitāḥ — estando irados; udāyudhāḥ — empunhando suas armas; suparṇam — em direção a Garuḍa; unnaddha-phaṇāḥ — com capelos erguidos; iva — como; ahayaḥ — serpentes.

Traducción

Tradução

Aquellas afiladas flechas minaron el entusiasmo de los soldados enemigos, que prácticamente se desmayaban en el campo de batalla; sin embargo, varios yakṣas, llenos de ira contra Dhruva Mahārāja, lograron empuñar sus armas y atacaron. Como serpientes que, azuzadas por Garuḍa, se lanzan contra él con sus capuchas levantadas, todos los soldados yakṣas se dispusieron a caer sobre Dhruva Mahārāja con sus armas levantadas.

Aquelas flechas afiadas apavoraram os soldados inimigos, que ficaram quase inconscientes, mas vários Yakṣas no campo de batalha, enfurecidos com Dhruva Mahārāja, de alguma forma pegaram suas armas e atacaram-no. Assim como serpentes agitadas por Garuḍa rastejam em direção a Garuḍa com seus capelos erguidos, todos os soldados Yakṣas prepararam-se para derrotar Dhruva Mahārāja empunhando suas armas.