Skip to main content

Texts 3-4

VERSOS 3-4

Devanagari

Devanagari

शिबिर्वर: कृमिर्दक्षश्चत्वारोशीनरात्मजा: ।
वृषादर्भ: सुधीरश्च मद्र: केकय आत्मवान् ॥ ३ ॥
शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथ: ।
ततो होमोऽथ सुतपा बलि: सुतपसोऽभवत् ॥ ४ ॥

Text

Texto

śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān
śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān
śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat
śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat

Synonyms

Sinônimos

śibiḥ — Śibi; varaḥ — Vara; kṛmiḥ — Kṛmi; dakṣaḥ — Dakṣa; catvāraḥ — four; uśīnara-ātmajāḥ — the sons of Uśīnara; vṛṣādarbhaḥ — Vṛṣādarbha; sudhīraḥ ca — as well as Sudhīra; madraḥ — Madra; kekayaḥ — Kekaya; ātmavān — self-realized; śibeḥ — of Śibi; catvāraḥ — four; eva — indeed; āsan — there were; titikṣoḥ — of Titikṣu; ca — also; ruṣadrathaḥ — a son named Ruṣadratha; tataḥ — from him (Ruṣadratha); homaḥ — Homa; atha — from him (Homa); sutapāḥ — Sutapā; baliḥ — Bali; sutapasaḥ — of Sutapā; abhavat — there was.

śibiḥ — Śibi; varaḥ — Vara; kṛmiḥ — Kṛmi; dakṣaḥ — Dakṣa; catvāraḥ — quatro; uśīnara-ātmajāḥ — os filhos de Uśīnara; vṛṣādarbhaḥ — Vṛṣādarbha; sudhīraḥ ca — bem como Sudhīra; madraḥ — Madra; kekayaḥ — Kekaya; ātmavān — autorrealizado; śibeḥ — de Śibi; catvā­raḥ — quatro; eva — na verdade; āsan — houve; titikṣoḥ — de Titikṣu; ca — também; ruṣadrathaḥ — um filho chamado Ruṣadratha; tataḥ — dele (Ruṣadratha); homaḥ — Homa; atha — dele (Homa); sutapāḥ — Sutapā; baliḥ — Bali; sutapasaḥ — de Sutapā; abhavat — houve.

Translation

Tradução

The four sons of Uśīnara were Śibi, Vara, Kṛmi and Dakṣa, and from Śibi again came four sons, named Vṛṣādarbha, Sudhīra, Madra and ātma-tattva-vit Kekaya. The son of Titikṣu was Ruṣadratha. From Ruṣadratha came Homa; from Homa, Sutapā; and from Sutapā, Bali.

Os quatro filhos de Uśīnara foram Śibi, Vara, Kṛmi e Dakṣa, e de Śibi também surgiram quatro filhos, chamados Vṛṣādarbha, Sudhī­ra, Madra e o ātma-tattva-vit Kekaya. O filho de Titikṣu foi Ruṣadratha. De Ruṣadratha, veio Homa; de Homa, Sutapā, e de Sutapā, Bali.