Skip to main content

Text 9

VERSO 9

Devanagari

Devanagari

ततश्च सहदेवोऽभूत् सोमापिर्यच्छ्रुतश्रवा: ।
परीक्षिरनपत्योऽभूत् सुरथो नाम जाह्नव: ॥ ९ ॥

Text

Texto

tataś ca sahadevo ’bhūt
somāpir yac chrutaśravāḥ
parīkṣir anapatyo ’bhūt
suratho nāma jāhnavaḥ
tataś ca sahadevo ’bhūt
somāpir yac chrutaśravāḥ
parīkṣir anapatyo ’bhūt
suratho nāma jāhnavaḥ

Synonyms

Sinônimos

tataḥ ca — and from him (Jarāsandha); sahadevaḥ — Sahadeva; abhūt — was born; somāpiḥ — Somāpi; yat — of him (Somāpi); śrutaśravāḥ — a son named Śrutaśravā; parīkṣiḥ — the son of Kuru named Parīkṣi; anapatyaḥ — without any son; abhūt — became; surathaḥ — Suratha; nāma — named; jāhnavaḥ — was the son of Jahnu.

tataḥ ca — e dele (Jarāsandha); sahadevaḥ — Sahadeva; abhūt — nasceu; somāpiḥ — Somāpi; yat — dele (Somāpi); śrutaśravāḥ — um filho chamado Śrutaśravā; parīkṣiḥ — o filho de Kuru chamado Pa­rīkṣi; anapatyaḥ — sem nenhum filho; abhūt — tornou-se; surathaḥ — Suratha; nāma — chamado; jāhnavaḥ — era o filho de Jahnu.

Translation

Tradução

From Jarāsandha came a son named Sahadeva; from Sahadeva, Somāpi; and from Somāpi, Śrutaśravā. The son of Kuru called Parīkṣi had no sons, but the son of Kuru called Jahnu had a son named Suratha.

De Jarāsandha, veio um filho chamado Sahadeva; de Sahadeva, Somāpi; e de Somāpi, Śrutaśravā. O filho de Kuru chamado Parīk­ṣi não teve filhos, mas o filho de Kuru chamado Jahnu teve um filho chamado Suratha.