Skip to main content

Text 7

Sloka 7

Devanagari

Dévanágarí

बृहद्रथात् कुशाग्रोऽभूद‍ृषभस्तस्य तत्सुत: ।
जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहु: ॥ ७ ॥

Text

Verš

bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ
bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ

Synonyms

Synonyma

bṛhadrathāt — from Bṛhadratha; kuśāgraḥ — Kuśāgra; abhūt — a son was born; ṛṣabhaḥ — Ṛṣabha; tasya — of him (Kuśāgra); tat-sutaḥ — his (Ṛṣabha’s) son; jajñe — was born; satyahitaḥ — Satyahita; apatyam — offspring; puṣpavān — Puṣpavān; tat-sutaḥ — his (Puṣpavān’s) son; jahuḥ — Jahu.

bṛhadrathāt — Bṛhadrathovi; kuśāgraḥ — Kuśāgra; abhūt — narodil syn; ṛṣabhaḥ — Ṛṣabha; tasya — jeho (Kuśāgry); tat-sutaḥ — jeho (Ṛṣabhův) syn; jajñe — narodil se; satyahitaḥ — Satyahita; apatyam — potomek; puṣpavān — Puṣpavān; tat-sutaḥ — jeho (Puṣpavānův) syn; jahuḥ — Jahu.

Translation

Překlad

From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. The son of Satyahita was Puṣpavān, and the son of Puṣpavān was Jahu.

Bṛhadrathovi se narodil Kuśāgra, Kuśāgrovi syn Ṛṣabha a Ṛṣabhovi Satyahita. Satyahitovým synem byl Puṣpavān a jeho synem zase Jahu.