Skip to main content

Text 33

VERSO 33

Devanagari

Devanagari

तव तात: सुभद्रायामभिमन्युरजायत ।
सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥ ३३ ॥

Text

Texto

tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān
tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān

Synonyms

Sinônimos

tava — your; tātaḥ — father; subhadrāyām — in the womb of Subhadrā; abhimanyuḥ — Abhimanyu; ajāyata — was born; sarva-atiratha-jit — a great fighter who could defeat the atirathas; vīraḥ — a great hero; uttarāyām — in the womb of Uttarā; tataḥ — from Abhimanyu; bhavān — your good self.

tava — teu; tātaḥ — pai; subhadrāyām — no ventre de Subhadrā; abhimanyuḥ — Abhimanyu; ajāyata — nasceu; sarva-atiratha-jit — um grande lutador que podia derrotar os atirathas; vīraḥ — um grande herói; uttarāyām — no ventre de Uttarā; tataḥ — de Abhimanyu; bha­vān — tu.

Translation

Tradução

My dear King Parīkṣit, your father, Abhimanyu, was born from the womb of Subhadrā as the son of Arjuna. He was the conqueror of all atirathas [those who could fight with one thousand charioteers]. From him, by the womb of Uttarā, the daughter of Virāḍrāja, you were born.

Meu querido rei Parīkṣit, teu pai, Abhimanyu, nasceu do ventre de Subhadrā, como filho de Arjuna. Ele derrotou todos os atirathas [aqueles capazes de enfrentar mil quadrigários]. Dele, através do ventre de Uttarā, a filha de Virāḍrāja, tu nasceste.