Skip to main content

Text 2

VERSO 2

Devanagari

Devanagari

तस्य पुत्रशतं तेषां यवीयान् पृषत: सुत: ।
स तस्माद् द्रुपदो जज्ञे सर्वसम्पत्समन्वित: ॥ २ ॥

Text

Texto

tasya putra-śataṁ teṣāṁ
yavīyān pṛṣataḥ sutaḥ
sa tasmād drupado jajñe
sarva-sampat-samanvitaḥ
tasya putra-śataṁ teṣāṁ
yavīyān pṛṣataḥ sutaḥ
sa tasmād drupado jajñe
sarva-sampat-samanvitaḥ

Synonyms

Sinônimos

tasya — of him (Somaka); putra-śatam — one hundred sons; teṣām — of all of them; yavīyān — the youngest; pṛṣataḥ — Pṛṣata; sutaḥ — the son; saḥ — he; tasmāt — from him (Pṛṣata); drupadaḥ — Drupada; jajñe — was born; sarva-sampat — with all opulences; samanvitaḥ — decorated.

tasya — dele (Somaka); putra-śatam — cem filhos; teṣām — de todos eles; yavīyān — o mais novo; pṛṣataḥ — Pṛṣata; sutaḥ — o filho; saḥ — ele; tasmāt — dele (Pṛṣata); drupadaḥ — Drupada; jajñe — nasceu; sarva­-sampat — com todas as opulências; samanvitaḥ — decorado.

Translation

Tradução

Somaka had one hundred sons, of whom the youngest was Pṛṣata. From Pṛṣata was born King Drupada, who was opulent in all supremacy.

Somaka teve cem filhos, o mais novo dos quais foi Pṛṣata. De Pṛṣata, nasceu o rei Drupada, que era sumamente opulento.