Skip to main content

Text 40

Text 40

Devanagari

Devanagari

अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् ।
पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् ॥ ४० ॥

Text

Texto

antarvatnīm upālakṣya
devīṁ sa prayayau purīm
punas tatra gato ’bdānte
urvaśīṁ vīra-mātaram
antarvatnīm upālakṣya
devīṁ sa prayayau purīm
punas tatra gato ’bdānte
urvaśīṁ vīra-mātaram

Synonyms

Palabra por palabra

antarvatnīm — pregnant; upālakṣya — by observing; devīm — Urvaśī; saḥ — he, King Purūravā; prayayau — returned; purīm — to his palace; punaḥ — again; tatra — at that very spot; gataḥ — went; abda-ante — at the end of the year; urvaśīm — Urvaśī; vīra-mātaram — the mother of one kṣatriya son.

antarvatnīm — preñada; upālakṣya — al observar; devīm — a Urvaśī; saḥ — él, el rey Purūravā; prayayau — regresó; purīm — a su palacio; punaḥ — de nuevo; tatra — en aquel mismo lugar; gataḥ — fue; abda-ante — al final del año; urvaśīm — a Urvaśī; vīra-mātaram — madre de un hijo kṣatriya.

Translation

Traducción

Understanding that Urvaśī was pregnant, Purūravā returned to his palace. At the end of the year, there at Kurukṣetra, he again obtained the association of Urvaśī, who was then the mother of a heroic son.

Comprendiendo que Urvaśī estaba embarazada, Purūravā regresó a su palacio. Al final del año volvió a Kurukṣetra y disfrutó de la compañía de Urvaśī, que por entonces había sido madre de un hijo heróico.